Step 1:

Visit ocr.sanskritdictionary.com

Step 2:

Paste in an image of your choice.

Step 3:

Copy and paste the result to an application of your choice.

पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ १-३६॥ तस्मान्नाहाँ वयं हन्तु धार्तराष्ट्रान्स्वबान्धवान्। स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ १-३७ ॥ यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥ १-३८ ॥ कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्। कुलक्षयकृतं दोषं प्रपश्यद्भिजनार्दन ॥ १-३९॥ कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ १-४० ॥